सुखित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुखितः
सुखितौ
सुखिताः
सम्बोधन
सुखित
सुखितौ
सुखिताः
द्वितीया
सुखितम्
सुखितौ
सुखितान्
तृतीया
सुखितेन
सुखिताभ्याम्
सुखितैः
चतुर्थी
सुखिताय
सुखिताभ्याम्
सुखितेभ्यः
पञ्चमी
सुखितात् / सुखिताद्
सुखिताभ्याम्
सुखितेभ्यः
षष्ठी
सुखितस्य
सुखितयोः
सुखितानाम्
सप्तमी
सुखिते
सुखितयोः
सुखितेषु
 
एक
द्वि
बहु
प्रथमा
सुखितः
सुखितौ
सुखिताः
सम्बोधन
सुखित
सुखितौ
सुखिताः
द्वितीया
सुखितम्
सुखितौ
सुखितान्
तृतीया
सुखितेन
सुखिताभ्याम्
सुखितैः
चतुर्थी
सुखिताय
सुखिताभ्याम्
सुखितेभ्यः
पञ्चमी
सुखितात् / सुखिताद्
सुखिताभ्याम्
सुखितेभ्यः
षष्ठी
सुखितस्य
सुखितयोः
सुखितानाम्
सप्तमी
सुखिते
सुखितयोः
सुखितेषु


अन्याः