सुखभेद्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुखभेद्यः
सुखभेद्यौ
सुखभेद्याः
सम्बोधन
सुखभेद्य
सुखभेद्यौ
सुखभेद्याः
द्वितीया
सुखभेद्यम्
सुखभेद्यौ
सुखभेद्यान्
तृतीया
सुखभेद्येन
सुखभेद्याभ्याम्
सुखभेद्यैः
चतुर्थी
सुखभेद्याय
सुखभेद्याभ्याम्
सुखभेद्येभ्यः
पञ्चमी
सुखभेद्यात् / सुखभेद्याद्
सुखभेद्याभ्याम्
सुखभेद्येभ्यः
षष्ठी
सुखभेद्यस्य
सुखभेद्ययोः
सुखभेद्यानाम्
सप्तमी
सुखभेद्ये
सुखभेद्ययोः
सुखभेद्येषु
एक
द्वि
बहु
प्रथमा
सुखभेद्यः
सुखभेद्यौ
सुखभेद्याः
सम्बोधन
सुखभेद्य
सुखभेद्यौ
सुखभेद्याः
द्वितीया
सुखभेद्यम्
सुखभेद्यौ
सुखभेद्यान्
तृतीया
सुखभेद्येन
सुखभेद्याभ्याम्
सुखभेद्यैः
चतुर्थी
सुखभेद्याय
सुखभेद्याभ्याम्
सुखभेद्येभ्यः
पञ्चमी
सुखभेद्यात् / सुखभेद्याद्
सुखभेद्याभ्याम्
सुखभेद्येभ्यः
षष्ठी
सुखभेद्यस्य
सुखभेद्ययोः
सुखभेद्यानाम्
सप्तमी
सुखभेद्ये
सुखभेद्ययोः
सुखभेद्येषु
अन्याः