सुखक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुखकः
सुखकौ
सुखकाः
सम्बोधन
सुखक
सुखकौ
सुखकाः
द्वितीया
सुखकम्
सुखकौ
सुखकान्
तृतीया
सुखकेन
सुखकाभ्याम्
सुखकैः
चतुर्थी
सुखकाय
सुखकाभ्याम्
सुखकेभ्यः
पञ्चमी
सुखकात् / सुखकाद्
सुखकाभ्याम्
सुखकेभ्यः
षष्ठी
सुखकस्य
सुखकयोः
सुखकानाम्
सप्तमी
सुखके
सुखकयोः
सुखकेषु
 
एक
द्वि
बहु
प्रथमा
सुखकः
सुखकौ
सुखकाः
सम्बोधन
सुखक
सुखकौ
सुखकाः
द्वितीया
सुखकम्
सुखकौ
सुखकान्
तृतीया
सुखकेन
सुखकाभ्याम्
सुखकैः
चतुर्थी
सुखकाय
सुखकाभ्याम्
सुखकेभ्यः
पञ्चमी
सुखकात् / सुखकाद्
सुखकाभ्याम्
सुखकेभ्यः
षष्ठी
सुखकस्य
सुखकयोः
सुखकानाम्
सप्तमी
सुखके
सुखकयोः
सुखकेषु


अन्याः