सुकान्त शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुकान्तः
सुकान्तौ
सुकान्ताः
सम्बोधन
सुकान्त
सुकान्तौ
सुकान्ताः
द्वितीया
सुकान्तम्
सुकान्तौ
सुकान्तान्
तृतीया
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
चतुर्थी
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
पञ्चमी
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
षष्ठी
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
सप्तमी
सुकान्ते
सुकान्तयोः
सुकान्तेषु
एक
द्वि
बहु
प्रथमा
सुकान्तः
सुकान्तौ
सुकान्ताः
सम्बोधन
सुकान्त
सुकान्तौ
सुकान्ताः
द्वितीया
सुकान्तम्
सुकान्तौ
सुकान्तान्
तृतीया
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
चतुर्थी
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
पञ्चमी
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
षष्ठी
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
सप्तमी
सुकान्ते
सुकान्तयोः
सुकान्तेषु
अन्याः