सुकर शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुकरः
सुकरौ
सुकराः
सम्बोधन
सुकर
सुकरौ
सुकराः
द्वितीया
सुकरम्
सुकरौ
सुकरान्
तृतीया
सुकरेण
सुकराभ्याम्
सुकरैः
चतुर्थी
सुकराय
सुकराभ्याम्
सुकरेभ्यः
पञ्चमी
सुकरात् / सुकराद्
सुकराभ्याम्
सुकरेभ्यः
षष्ठी
सुकरस्य
सुकरयोः
सुकराणाम्
सप्तमी
सुकरे
सुकरयोः
सुकरेषु
एक
द्वि
बहु
प्रथमा
सुकरः
सुकरौ
सुकराः
सम्बोधन
सुकर
सुकरौ
सुकराः
द्वितीया
सुकरम्
सुकरौ
सुकरान्
तृतीया
सुकरेण
सुकराभ्याम्
सुकरैः
चतुर्थी
सुकराय
सुकराभ्याम्
सुकरेभ्यः
पञ्चमी
सुकरात् / सुकराद्
सुकराभ्याम्
सुकरेभ्यः
षष्ठी
सुकरस्य
सुकरयोः
सुकराणाम्
सप्तमी
सुकरे
सुकरयोः
सुकरेषु
अन्याः