सीकितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सीकितव्यः
सीकितव्यौ
सीकितव्याः
सम्बोधन
सीकितव्य
सीकितव्यौ
सीकितव्याः
द्वितीया
सीकितव्यम्
सीकितव्यौ
सीकितव्यान्
तृतीया
सीकितव्येन
सीकितव्याभ्याम्
सीकितव्यैः
चतुर्थी
सीकितव्याय
सीकितव्याभ्याम्
सीकितव्येभ्यः
पञ्चमी
सीकितव्यात् / सीकितव्याद्
सीकितव्याभ्याम्
सीकितव्येभ्यः
षष्ठी
सीकितव्यस्य
सीकितव्ययोः
सीकितव्यानाम्
सप्तमी
सीकितव्ये
सीकितव्ययोः
सीकितव्येषु
 
एक
द्वि
बहु
प्रथमा
सीकितव्यः
सीकितव्यौ
सीकितव्याः
सम्बोधन
सीकितव्य
सीकितव्यौ
सीकितव्याः
द्वितीया
सीकितव्यम्
सीकितव्यौ
सीकितव्यान्
तृतीया
सीकितव्येन
सीकितव्याभ्याम्
सीकितव्यैः
चतुर्थी
सीकितव्याय
सीकितव्याभ्याम्
सीकितव्येभ्यः
पञ्चमी
सीकितव्यात् / सीकितव्याद्
सीकितव्याभ्याम्
सीकितव्येभ्यः
षष्ठी
सीकितव्यस्य
सीकितव्ययोः
सीकितव्यानाम्
सप्तमी
सीकितव्ये
सीकितव्ययोः
सीकितव्येषु


अन्याः