सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सीयते
सीयेते
सीयन्ते
मध्यम
सीयसे
सीयेथे
सीयध्वे
उत्तम
सीये
सीयावहे
सीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सिष्ये
सिष्याते
सिष्यिरे
मध्यम
सिष्यिषे
सिष्याथे
सिष्यिढ्वे / सिष्यिध्वे
उत्तम
सिष्ये
सिष्यिवहे
सिष्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सायिता / सेता
सायितारौ / सेतारौ
सायितारः / सेतारः
मध्यम
सायितासे / सेतासे
सायितासाथे / सेतासाथे
सायिताध्वे / सेताध्वे
उत्तम
सायिताहे / सेताहे
सायितास्वहे / सेतास्वहे
सायितास्महे / सेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सायिष्यते / सेष्यते
सायिष्येते / सेष्येते
सायिष्यन्ते / सेष्यन्ते
मध्यम
सायिष्यसे / सेष्यसे
सायिष्येथे / सेष्येथे
सायिष्यध्वे / सेष्यध्वे
उत्तम
सायिष्ये / सेष्ये
सायिष्यावहे / सेष्यावहे
सायिष्यामहे / सेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सीयताम्
सीयेताम्
सीयन्ताम्
मध्यम
सीयस्व
सीयेथाम्
सीयध्वम्
उत्तम
सीयै
सीयावहै
सीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असीयत
असीयेताम्
असीयन्त
मध्यम
असीयथाः
असीयेथाम्
असीयध्वम्
उत्तम
असीये
असीयावहि
असीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सीयेत
सीयेयाताम्
सीयेरन्
मध्यम
सीयेथाः
सीयेयाथाम्
सीयेध्वम्
उत्तम
सीयेय
सीयेवहि
सीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सायिषीष्ट / सेषीष्ट
सायिषीयास्ताम् / सेषीयास्ताम्
सायिषीरन् / सेषीरन्
मध्यम
सायिषीष्ठाः / सेषीष्ठाः
सायिषीयास्थाम् / सेषीयास्थाम्
सायिषीढ्वम् / सायिषीध्वम् / सेषीढ्वम्
उत्तम
सायिषीय / सेषीय
सायिषीवहि / सेषीवहि
सायिषीमहि / सेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असायि
असायिषाताम् / असेषाताम्
असायिषत / असेषत
मध्यम
असायिष्ठाः / असेष्ठाः
असायिषाथाम् / असेषाथाम्
असायिढ्वम् / असायिध्वम् / असेढ्वम्
उत्तम
असायिषि / असेषि
असायिष्वहि / असेष्वहि
असायिष्महि / असेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असायिष्यत / असेष्यत
असायिष्येताम् / असेष्येताम्
असायिष्यन्त / असेष्यन्त
मध्यम
असायिष्यथाः / असेष्यथाः
असायिष्येथाम् / असेष्येथाम्
असायिष्यध्वम् / असेष्यध्वम्
उत्तम
असायिष्ये / असेष्ये
असायिष्यावहि / असेष्यावहि
असायिष्यामहि / असेष्यामहि