सिल शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिलः
सिलौ
सिलाः
सम्बोधन
सिल
सिलौ
सिलाः
द्वितीया
सिलम्
सिलौ
सिलान्
तृतीया
सिलेन
सिलाभ्याम्
सिलैः
चतुर्थी
सिलाय
सिलाभ्याम्
सिलेभ्यः
पञ्चमी
सिलात् / सिलाद्
सिलाभ्याम्
सिलेभ्यः
षष्ठी
सिलस्य
सिलयोः
सिलानाम्
सप्तमी
सिले
सिलयोः
सिलेषु
एक
द्वि
बहु
प्रथमा
सिलः
सिलौ
सिलाः
सम्बोधन
सिल
सिलौ
सिलाः
द्वितीया
सिलम्
सिलौ
सिलान्
तृतीया
सिलेन
सिलाभ्याम्
सिलैः
चतुर्थी
सिलाय
सिलाभ्याम्
सिलेभ्यः
पञ्चमी
सिलात् / सिलाद्
सिलाभ्याम्
सिलेभ्यः
षष्ठी
सिलस्य
सिलयोः
सिलानाम्
सप्तमी
सिले
सिलयोः
सिलेषु
अन्याः