सिम्भ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिम्भः
सिम्भौ
सिम्भाः
सम्बोधन
सिम्भ
सिम्भौ
सिम्भाः
द्वितीया
सिम्भम्
सिम्भौ
सिम्भान्
तृतीया
सिम्भेन
सिम्भाभ्याम्
सिम्भैः
चतुर्थी
सिम्भाय
सिम्भाभ्याम्
सिम्भेभ्यः
पञ्चमी
सिम्भात् / सिम्भाद्
सिम्भाभ्याम्
सिम्भेभ्यः
षष्ठी
सिम्भस्य
सिम्भयोः
सिम्भानाम्
सप्तमी
सिम्भे
सिम्भयोः
सिम्भेषु
 
एक
द्वि
बहु
प्रथमा
सिम्भः
सिम्भौ
सिम्भाः
सम्बोधन
सिम्भ
सिम्भौ
सिम्भाः
द्वितीया
सिम्भम्
सिम्भौ
सिम्भान्
तृतीया
सिम्भेन
सिम्भाभ्याम्
सिम्भैः
चतुर्थी
सिम्भाय
सिम्भाभ्याम्
सिम्भेभ्यः
पञ्चमी
सिम्भात् / सिम्भाद्
सिम्भाभ्याम्
सिम्भेभ्यः
षष्ठी
सिम्भस्य
सिम्भयोः
सिम्भानाम्
सप्तमी
सिम्भे
सिम्भयोः
सिम्भेषु


अन्याः