सिम्भ्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिम्भ्यः
सिम्भ्यौ
सिम्भ्याः
सम्बोधन
सिम्भ्य
सिम्भ्यौ
सिम्भ्याः
द्वितीया
सिम्भ्यम्
सिम्भ्यौ
सिम्भ्यान्
तृतीया
सिम्भ्येन
सिम्भ्याभ्याम्
सिम्भ्यैः
चतुर्थी
सिम्भ्याय
सिम्भ्याभ्याम्
सिम्भ्येभ्यः
पञ्चमी
सिम्भ्यात् / सिम्भ्याद्
सिम्भ्याभ्याम्
सिम्भ्येभ्यः
षष्ठी
सिम्भ्यस्य
सिम्भ्ययोः
सिम्भ्यानाम्
सप्तमी
सिम्भ्ये
सिम्भ्ययोः
सिम्भ्येषु
एक
द्वि
बहु
प्रथमा
सिम्भ्यः
सिम्भ्यौ
सिम्भ्याः
सम्बोधन
सिम्भ्य
सिम्भ्यौ
सिम्भ्याः
द्वितीया
सिम्भ्यम्
सिम्भ्यौ
सिम्भ्यान्
तृतीया
सिम्भ्येन
सिम्भ्याभ्याम्
सिम्भ्यैः
चतुर्थी
सिम्भ्याय
सिम्भ्याभ्याम्
सिम्भ्येभ्यः
पञ्चमी
सिम्भ्यात् / सिम्भ्याद्
सिम्भ्याभ्याम्
सिम्भ्येभ्यः
षष्ठी
सिम्भ्यस्य
सिम्भ्ययोः
सिम्भ्यानाम्
सप्तमी
सिम्भ्ये
सिम्भ्ययोः
सिम्भ्येषु
अन्याः