सिम्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिम्भितव्यः
सिम्भितव्यौ
सिम्भितव्याः
सम्बोधन
सिम्भितव्य
सिम्भितव्यौ
सिम्भितव्याः
द्वितीया
सिम्भितव्यम्
सिम्भितव्यौ
सिम्भितव्यान्
तृतीया
सिम्भितव्येन
सिम्भितव्याभ्याम्
सिम्भितव्यैः
चतुर्थी
सिम्भितव्याय
सिम्भितव्याभ्याम्
सिम्भितव्येभ्यः
पञ्चमी
सिम्भितव्यात् / सिम्भितव्याद्
सिम्भितव्याभ्याम्
सिम्भितव्येभ्यः
षष्ठी
सिम्भितव्यस्य
सिम्भितव्ययोः
सिम्भितव्यानाम्
सप्तमी
सिम्भितव्ये
सिम्भितव्ययोः
सिम्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
सिम्भितव्यः
सिम्भितव्यौ
सिम्भितव्याः
सम्बोधन
सिम्भितव्य
सिम्भितव्यौ
सिम्भितव्याः
द्वितीया
सिम्भितव्यम्
सिम्भितव्यौ
सिम्भितव्यान्
तृतीया
सिम्भितव्येन
सिम्भितव्याभ्याम्
सिम्भितव्यैः
चतुर्थी
सिम्भितव्याय
सिम्भितव्याभ्याम्
सिम्भितव्येभ्यः
पञ्चमी
सिम्भितव्यात् / सिम्भितव्याद्
सिम्भितव्याभ्याम्
सिम्भितव्येभ्यः
षष्ठी
सिम्भितव्यस्य
सिम्भितव्ययोः
सिम्भितव्यानाम्
सप्तमी
सिम्भितव्ये
सिम्भितव्ययोः
सिम्भितव्येषु


अन्याः