सिम्भनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिम्भनीयः
सिम्भनीयौ
सिम्भनीयाः
सम्बोधन
सिम्भनीय
सिम्भनीयौ
सिम्भनीयाः
द्वितीया
सिम्भनीयम्
सिम्भनीयौ
सिम्भनीयान्
तृतीया
सिम्भनीयेन
सिम्भनीयाभ्याम्
सिम्भनीयैः
चतुर्थी
सिम्भनीयाय
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
पञ्चमी
सिम्भनीयात् / सिम्भनीयाद्
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
षष्ठी
सिम्भनीयस्य
सिम्भनीययोः
सिम्भनीयानाम्
सप्तमी
सिम्भनीये
सिम्भनीययोः
सिम्भनीयेषु
 
एक
द्वि
बहु
प्रथमा
सिम्भनीयः
सिम्भनीयौ
सिम्भनीयाः
सम्बोधन
सिम्भनीय
सिम्भनीयौ
सिम्भनीयाः
द्वितीया
सिम्भनीयम्
सिम्भनीयौ
सिम्भनीयान्
तृतीया
सिम्भनीयेन
सिम्भनीयाभ्याम्
सिम्भनीयैः
चतुर्थी
सिम्भनीयाय
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
पञ्चमी
सिम्भनीयात् / सिम्भनीयाद्
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
षष्ठी
सिम्भनीयस्य
सिम्भनीययोः
सिम्भनीयानाम्
सप्तमी
सिम्भनीये
सिम्भनीययोः
सिम्भनीयेषु


अन्याः