सिभ शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिभः
सिभौ
सिभाः
सम्बोधन
सिभ
सिभौ
सिभाः
द्वितीया
सिभम्
सिभौ
सिभान्
तृतीया
सिभेन
सिभाभ्याम्
सिभैः
चतुर्थी
सिभाय
सिभाभ्याम्
सिभेभ्यः
पञ्चमी
सिभात् / सिभाद्
सिभाभ्याम्
सिभेभ्यः
षष्ठी
सिभस्य
सिभयोः
सिभानाम्
सप्तमी
सिभे
सिभयोः
सिभेषु
एक
द्वि
बहु
प्रथमा
सिभः
सिभौ
सिभाः
सम्बोधन
सिभ
सिभौ
सिभाः
द्वितीया
सिभम्
सिभौ
सिभान्
तृतीया
सिभेन
सिभाभ्याम्
सिभैः
चतुर्थी
सिभाय
सिभाभ्याम्
सिभेभ्यः
पञ्चमी
सिभात् / सिभाद्
सिभाभ्याम्
सिभेभ्यः
षष्ठी
सिभस्य
सिभयोः
सिभानाम्
सप्तमी
सिभे
सिभयोः
सिभेषु
अन्याः