सिन्व्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिन्व्यः
सिन्व्यौ
सिन्व्याः
सम्बोधन
सिन्व्य
सिन्व्यौ
सिन्व्याः
द्वितीया
सिन्व्यम्
सिन्व्यौ
सिन्व्यान्
तृतीया
सिन्व्येन
सिन्व्याभ्याम्
सिन्व्यैः
चतुर्थी
सिन्व्याय
सिन्व्याभ्याम्
सिन्व्येभ्यः
पञ्चमी
सिन्व्यात् / सिन्व्याद्
सिन्व्याभ्याम्
सिन्व्येभ्यः
षष्ठी
सिन्व्यस्य
सिन्व्ययोः
सिन्व्यानाम्
सप्तमी
सिन्व्ये
सिन्व्ययोः
सिन्व्येषु
एक
द्वि
बहु
प्रथमा
सिन्व्यः
सिन्व्यौ
सिन्व्याः
सम्बोधन
सिन्व्य
सिन्व्यौ
सिन्व्याः
द्वितीया
सिन्व्यम्
सिन्व्यौ
सिन्व्यान्
तृतीया
सिन्व्येन
सिन्व्याभ्याम्
सिन्व्यैः
चतुर्थी
सिन्व्याय
सिन्व्याभ्याम्
सिन्व्येभ्यः
पञ्चमी
सिन्व्यात् / सिन्व्याद्
सिन्व्याभ्याम्
सिन्व्येभ्यः
षष्ठी
सिन्व्यस्य
सिन्व्ययोः
सिन्व्यानाम्
सप्तमी
सिन्व्ये
सिन्व्ययोः
सिन्व्येषु
अन्याः