सिन्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिन्वितव्यः
सिन्वितव्यौ
सिन्वितव्याः
सम्बोधन
सिन्वितव्य
सिन्वितव्यौ
सिन्वितव्याः
द्वितीया
सिन्वितव्यम्
सिन्वितव्यौ
सिन्वितव्यान्
तृतीया
सिन्वितव्येन
सिन्वितव्याभ्याम्
सिन्वितव्यैः
चतुर्थी
सिन्वितव्याय
सिन्वितव्याभ्याम्
सिन्वितव्येभ्यः
पञ्चमी
सिन्वितव्यात् / सिन्वितव्याद्
सिन्वितव्याभ्याम्
सिन्वितव्येभ्यः
षष्ठी
सिन्वितव्यस्य
सिन्वितव्ययोः
सिन्वितव्यानाम्
सप्तमी
सिन्वितव्ये
सिन्वितव्ययोः
सिन्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
सिन्वितव्यः
सिन्वितव्यौ
सिन्वितव्याः
सम्बोधन
सिन्वितव्य
सिन्वितव्यौ
सिन्वितव्याः
द्वितीया
सिन्वितव्यम्
सिन्वितव्यौ
सिन्वितव्यान्
तृतीया
सिन्वितव्येन
सिन्वितव्याभ्याम्
सिन्वितव्यैः
चतुर्थी
सिन्वितव्याय
सिन्वितव्याभ्याम्
सिन्वितव्येभ्यः
पञ्चमी
सिन्वितव्यात् / सिन्वितव्याद्
सिन्वितव्याभ्याम्
सिन्वितव्येभ्यः
षष्ठी
सिन्वितव्यस्य
सिन्वितव्ययोः
सिन्वितव्यानाम्
सप्तमी
सिन्वितव्ये
सिन्वितव्ययोः
सिन्वितव्येषु


अन्याः