सिन्वान शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिन्वानः
सिन्वानौ
सिन्वानाः
सम्बोधन
सिन्वान
सिन्वानौ
सिन्वानाः
द्वितीया
सिन्वानम्
सिन्वानौ
सिन्वानान्
तृतीया
सिन्वानेन
सिन्वानाभ्याम्
सिन्वानैः
चतुर्थी
सिन्वानाय
सिन्वानाभ्याम्
सिन्वानेभ्यः
पञ्चमी
सिन्वानात् / सिन्वानाद्
सिन्वानाभ्याम्
सिन्वानेभ्यः
षष्ठी
सिन्वानस्य
सिन्वानयोः
सिन्वानानाम्
सप्तमी
सिन्वाने
सिन्वानयोः
सिन्वानेषु
एक
द्वि
बहु
प्रथमा
सिन्वानः
सिन्वानौ
सिन्वानाः
सम्बोधन
सिन्वान
सिन्वानौ
सिन्वानाः
द्वितीया
सिन्वानम्
सिन्वानौ
सिन्वानान्
तृतीया
सिन्वानेन
सिन्वानाभ्याम्
सिन्वानैः
चतुर्थी
सिन्वानाय
सिन्वानाभ्याम्
सिन्वानेभ्यः
पञ्चमी
सिन्वानात् / सिन्वानाद्
सिन्वानाभ्याम्
सिन्वानेभ्यः
षष्ठी
सिन्वानस्य
सिन्वानयोः
सिन्वानानाम्
सप्तमी
सिन्वाने
सिन्वानयोः
सिन्वानेषु
अन्याः