सिध् + णिच् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सेध्यते
सेध्येते
सेध्यन्ते
मध्यम
सेध्यसे
सेध्येथे
सेध्यध्वे
उत्तम
सेध्ये
सेध्यावहे
सेध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधयाञ्चक्राते / सेधयांचक्राते / सेधयाम्बभूवाते / सेधयांबभूवाते / सेधयामासाते
सेधयाञ्चक्रिरे / सेधयांचक्रिरे / सेधयाम्बभूविरे / सेधयांबभूविरे / सेधयामासिरे
मध्यम
सेधयाञ्चकृषे / सेधयांचकृषे / सेधयाम्बभूविषे / सेधयांबभूविषे / सेधयामासिषे
सेधयाञ्चक्राथे / सेधयांचक्राथे / सेधयाम्बभूवाथे / सेधयांबभूवाथे / सेधयामासाथे
सेधयाञ्चकृढ्वे / सेधयांचकृढ्वे / सेधयाम्बभूविध्वे / सेधयांबभूविध्वे / सेधयाम्बभूविढ्वे / सेधयांबभूविढ्वे / सेधयामासिध्वे
उत्तम
सेधयाञ्चक्रे / सेधयांचक्रे / सेधयाम्बभूवे / सेधयांबभूवे / सेधयामाहे
सेधयाञ्चकृवहे / सेधयांचकृवहे / सेधयाम्बभूविवहे / सेधयांबभूविवहे / सेधयामासिवहे
सेधयाञ्चकृमहे / सेधयांचकृमहे / सेधयाम्बभूविमहे / सेधयांबभूविमहे / सेधयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधिता / सेधयिता
सेधितारौ / सेधयितारौ
सेधितारः / सेधयितारः
मध्यम
सेधितासे / सेधयितासे
सेधितासाथे / सेधयितासाथे
सेधिताध्वे / सेधयिताध्वे
उत्तम
सेधिताहे / सेधयिताहे
सेधितास्वहे / सेधयितास्वहे
सेधितास्महे / सेधयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधिष्यते / सेधयिष्यते
सेधिष्येते / सेधयिष्येते
सेधिष्यन्ते / सेधयिष्यन्ते
मध्यम
सेधिष्यसे / सेधयिष्यसे
सेधिष्येथे / सेधयिष्येथे
सेधिष्यध्वे / सेधयिष्यध्वे
उत्तम
सेधिष्ये / सेधयिष्ये
सेधिष्यावहे / सेधयिष्यावहे
सेधिष्यामहे / सेधयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सेध्यताम्
सेध्येताम्
सेध्यन्ताम्
मध्यम
सेध्यस्व
सेध्येथाम्
सेध्यध्वम्
उत्तम
सेध्यै
सेध्यावहै
सेध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेध्यत
असेध्येताम्
असेध्यन्त
मध्यम
असेध्यथाः
असेध्येथाम्
असेध्यध्वम्
उत्तम
असेध्ये
असेध्यावहि
असेध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेध्येत
सेध्येयाताम्
सेध्येरन्
मध्यम
सेध्येथाः
सेध्येयाथाम्
सेध्येध्वम्
उत्तम
सेध्येय
सेध्येवहि
सेध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेधिषीष्ट / सेधयिषीष्ट
सेधिषीयास्ताम् / सेधयिषीयास्ताम्
सेधिषीरन् / सेधयिषीरन्
मध्यम
सेधिषीष्ठाः / सेधयिषीष्ठाः
सेधिषीयास्थाम् / सेधयिषीयास्थाम्
सेधिषीध्वम् / सेधयिषीढ्वम् / सेधयिषीध्वम्
उत्तम
सेधिषीय / सेधयिषीय
सेधिषीवहि / सेधयिषीवहि
सेधिषीमहि / सेधयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेधि
असेधिषाताम् / असेधयिषाताम्
असेधिषत / असेधयिषत
मध्यम
असेधिष्ठाः / असेधयिष्ठाः
असेधिषाथाम् / असेधयिषाथाम्
असेधिढ्वम् / असेधयिढ्वम् / असेधयिध्वम्
उत्तम
असेधिषि / असेधयिषि
असेधिष्वहि / असेधयिष्वहि
असेधिष्महि / असेधयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेधिष्यत / असेधयिष्यत
असेधिष्येताम् / असेधयिष्येताम्
असेधिष्यन्त / असेधयिष्यन्त
मध्यम
असेधिष्यथाः / असेधयिष्यथाः
असेधिष्येथाम् / असेधयिष्येथाम्
असेधिष्यध्वम् / असेधयिष्यध्वम्
उत्तम
असेधिष्ये / असेधयिष्ये
असेधिष्यावहि / असेधयिष्यावहि
असेधिष्यामहि / असेधयिष्यामहि