सिध् + यङ्लुक् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषिध्यते
सेषिध्येते
सेषिध्यन्ते
मध्यम
सेषिध्यसे
सेषिध्येथे
सेषिध्यध्वे
उत्तम
सेषिध्ये
सेषिध्यावहे
सेषिध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषेधाञ्चक्रे / सेषेधांचक्रे / सेषेधाम्बभूवे / सेषेधांबभूवे / सेषेधामाहे
सेषेधाञ्चक्राते / सेषेधांचक्राते / सेषेधाम्बभूवाते / सेषेधांबभूवाते / सेषेधामासाते
सेषेधाञ्चक्रिरे / सेषेधांचक्रिरे / सेषेधाम्बभूविरे / सेषेधांबभूविरे / सेषेधामासिरे
मध्यम
सेषेधाञ्चकृषे / सेषेधांचकृषे / सेषेधाम्बभूविषे / सेषेधांबभूविषे / सेषेधामासिषे
सेषेधाञ्चक्राथे / सेषेधांचक्राथे / सेषेधाम्बभूवाथे / सेषेधांबभूवाथे / सेषेधामासाथे
सेषेधाञ्चकृढ्वे / सेषेधांचकृढ्वे / सेषेधाम्बभूविध्वे / सेषेधांबभूविध्वे / सेषेधाम्बभूविढ्वे / सेषेधांबभूविढ्वे / सेषेधामासिध्वे
उत्तम
सेषेधाञ्चक्रे / सेषेधांचक्रे / सेषेधाम्बभूवे / सेषेधांबभूवे / सेषेधामाहे
सेषेधाञ्चकृवहे / सेषेधांचकृवहे / सेषेधाम्बभूविवहे / सेषेधांबभूविवहे / सेषेधामासिवहे
सेषेधाञ्चकृमहे / सेषेधांचकृमहे / सेषेधाम्बभूविमहे / सेषेधांबभूविमहे / सेषेधामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषेधिता
सेषेधितारौ
सेषेधितारः
मध्यम
सेषेधितासे
सेषेधितासाथे
सेषेधिताध्वे
उत्तम
सेषेधिताहे
सेषेधितास्वहे
सेषेधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषेधिष्यते
सेषेधिष्येते
सेषेधिष्यन्ते
मध्यम
सेषेधिष्यसे
सेषेधिष्येथे
सेषेधिष्यध्वे
उत्तम
सेषेधिष्ये
सेषेधिष्यावहे
सेषेधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषिध्यताम्
सेषिध्येताम्
सेषिध्यन्ताम्
मध्यम
सेषिध्यस्व
सेषिध्येथाम्
सेषिध्यध्वम्
उत्तम
सेषिध्यै
सेषिध्यावहै
सेषिध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेषिध्यत
असेषिध्येताम्
असेषिध्यन्त
मध्यम
असेषिध्यथाः
असेषिध्येथाम्
असेषिध्यध्वम्
उत्तम
असेषिध्ये
असेषिध्यावहि
असेषिध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेषिध्येत
सेषिध्येयाताम्
सेषिध्येरन्
मध्यम
सेषिध्येथाः
सेषिध्येयाथाम्
सेषिध्येध्वम्
उत्तम
सेषिध्येय
सेषिध्येवहि
सेषिध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेषेधिषीष्ट
सेषेधिषीयास्ताम्
सेषेधिषीरन्
मध्यम
सेषेधिषीष्ठाः
सेषेधिषीयास्थाम्
सेषेधिषीध्वम्
उत्तम
सेषेधिषीय
सेषेधिषीवहि
सेषेधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेषेधि
असेषेधिषाताम्
असेषेधिषत
मध्यम
असेषेधिष्ठाः
असेषेधिषाथाम्
असेषेधिढ्वम्
उत्तम
असेषेधिषि
असेषेधिष्वहि
असेषेधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेषेधिष्यत
असेषेधिष्येताम्
असेषेधिष्यन्त
मध्यम
असेषेधिष्यथाः
असेषेधिष्येथाम्
असेषेधिष्यध्वम्
उत्तम
असेषेधिष्ये
असेषेधिष्यावहि
असेषेधिष्यामहि