सिध्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिध्यन्ती
सिध्यन्त्यौ
सिध्यन्त्यः
सम्बोधन
सिध्यन्ति
सिध्यन्त्यौ
सिध्यन्त्यः
द्वितीया
सिध्यन्तीम्
सिध्यन्त्यौ
सिध्यन्तीः
तृतीया
सिध्यन्त्या
सिध्यन्तीभ्याम्
सिध्यन्तीभिः
चतुर्थी
सिध्यन्त्यै
सिध्यन्तीभ्याम्
सिध्यन्तीभ्यः
पञ्चमी
सिध्यन्त्याः
सिध्यन्तीभ्याम्
सिध्यन्तीभ्यः
षष्ठी
सिध्यन्त्याः
सिध्यन्त्योः
सिध्यन्तीनाम्
सप्तमी
सिध्यन्त्याम्
सिध्यन्त्योः
सिध्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
सिध्यन्ती
सिध्यन्त्यौ
सिध्यन्त्यः
सम्बोधन
सिध्यन्ति
सिध्यन्त्यौ
सिध्यन्त्यः
द्वितीया
सिध्यन्तीम्
सिध्यन्त्यौ
सिध्यन्तीः
तृतीया
सिध्यन्त्या
सिध्यन्तीभ्याम्
सिध्यन्तीभिः
चतुर्थी
सिध्यन्त्यै
सिध्यन्तीभ्याम्
सिध्यन्तीभ्यः
पञ्चमी
सिध्यन्त्याः
सिध्यन्तीभ्याम्
सिध्यन्तीभ्यः
षष्ठी
सिध्यन्त्याः
सिध्यन्त्योः
सिध्यन्तीनाम्
सप्तमी
सिध्यन्त्याम्
सिध्यन्त्योः
सिध्यन्तीषु