सिधित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिधितः
सिधितौ
सिधिताः
सम्बोधन
सिधित
सिधितौ
सिधिताः
द्वितीया
सिधितम्
सिधितौ
सिधितान्
तृतीया
सिधितेन
सिधिताभ्याम्
सिधितैः
चतुर्थी
सिधिताय
सिधिताभ्याम्
सिधितेभ्यः
पञ्चमी
सिधितात् / सिधिताद्
सिधिताभ्याम्
सिधितेभ्यः
षष्ठी
सिधितस्य
सिधितयोः
सिधितानाम्
सप्तमी
सिधिते
सिधितयोः
सिधितेषु
 
एक
द्वि
बहु
प्रथमा
सिधितः
सिधितौ
सिधिताः
सम्बोधन
सिधित
सिधितौ
सिधिताः
द्वितीया
सिधितम्
सिधितौ
सिधितान्
तृतीया
सिधितेन
सिधिताभ्याम्
सिधितैः
चतुर्थी
सिधिताय
सिधिताभ्याम्
सिधितेभ्यः
पञ्चमी
सिधितात् / सिधिताद्
सिधिताभ्याम्
सिधितेभ्यः
षष्ठी
सिधितस्य
सिधितयोः
सिधितानाम्
सप्तमी
सिधिते
सिधितयोः
सिधितेषु


अन्याः