सिद्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिद्धवत् / सिद्धवद्
सिद्धवती
सिद्धवन्ति
सम्बोधन
सिद्धवत् / सिद्धवद्
सिद्धवती
सिद्धवन्ति
द्वितीया
सिद्धवत् / सिद्धवद्
सिद्धवती
सिद्धवन्ति
तृतीया
सिद्धवता
सिद्धवद्भ्याम्
सिद्धवद्भिः
चतुर्थी
सिद्धवते
सिद्धवद्भ्याम्
सिद्धवद्भ्यः
पञ्चमी
सिद्धवतः
सिद्धवद्भ्याम्
सिद्धवद्भ्यः
षष्ठी
सिद्धवतः
सिद्धवतोः
सिद्धवताम्
सप्तमी
सिद्धवति
सिद्धवतोः
सिद्धवत्सु
 
एक
द्वि
बहु
प्रथमा
सिद्धवत् / सिद्धवद्
सिद्धवती
सिद्धवन्ति
सम्बोधन
सिद्धवत् / सिद्धवद्
सिद्धवती
सिद्धवन्ति
द्वितीया
सिद्धवत् / सिद्धवद्
सिद्धवती
सिद्धवन्ति
तृतीया
सिद्धवता
सिद्धवद्भ्याम्
सिद्धवद्भिः
चतुर्थी
सिद्धवते
सिद्धवद्भ्याम्
सिद्धवद्भ्यः
पञ्चमी
सिद्धवतः
सिद्धवद्भ्याम्
सिद्धवद्भ्यः
षष्ठी
सिद्धवतः
सिद्धवतोः
सिद्धवताम्
सप्तमी
सिद्धवति
सिद्धवतोः
सिद्धवत्सु


अन्याः