सित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सितः
सितौ
सिताः
सम्बोधन
सित
सितौ
सिताः
द्वितीया
सितम्
सितौ
सितान्
तृतीया
सितेन
सिताभ्याम्
सितैः
चतुर्थी
सिताय
सिताभ्याम्
सितेभ्यः
पञ्चमी
सितात् / सिताद्
सिताभ्याम्
सितेभ्यः
षष्ठी
सितस्य
सितयोः
सितानाम्
सप्तमी
सिते
सितयोः
सितेषु
 
एक
द्वि
बहु
प्रथमा
सितः
सितौ
सिताः
सम्बोधन
सित
सितौ
सिताः
द्वितीया
सितम्
सितौ
सितान्
तृतीया
सितेन
सिताभ्याम्
सितैः
चतुर्थी
सिताय
सिताभ्याम्
सितेभ्यः
पञ्चमी
सितात् / सिताद्
सिताभ्याम्
सितेभ्यः
षष्ठी
सितस्य
सितयोः
सितानाम्
सप्तमी
सिते
सितयोः
सितेषु


अन्याः