सिञ्चमान शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
सम्बोधन
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
द्वितीया
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
तृतीया
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
चतुर्थी
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
पञ्चमी
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
षष्ठी
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
सप्तमी
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
एक
द्वि
बहु
प्रथमा
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
सम्बोधन
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
द्वितीया
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
तृतीया
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
चतुर्थी
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
पञ्चमी
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
षष्ठी
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
सप्तमी
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
अन्याः