सिच शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिचः
सिचौ
सिचाः
सम्बोधन
सिच
सिचौ
सिचाः
द्वितीया
सिचम्
सिचौ
सिचान्
तृतीया
सिचेन
सिचाभ्याम्
सिचैः
चतुर्थी
सिचाय
सिचाभ्याम्
सिचेभ्यः
पञ्चमी
सिचात् / सिचाद्
सिचाभ्याम्
सिचेभ्यः
षष्ठी
सिचस्य
सिचयोः
सिचानाम्
सप्तमी
सिचे
सिचयोः
सिचेषु
एक
द्वि
बहु
प्रथमा
सिचः
सिचौ
सिचाः
सम्बोधन
सिच
सिचौ
सिचाः
द्वितीया
सिचम्
सिचौ
सिचान्
तृतीया
सिचेन
सिचाभ्याम्
सिचैः
चतुर्थी
सिचाय
सिचाभ्याम्
सिचेभ्यः
पञ्चमी
सिचात् / सिचाद्
सिचाभ्याम्
सिचेभ्यः
षष्ठी
सिचस्य
सिचयोः
सिचानाम्
सप्तमी
सिचे
सिचयोः
सिचेषु
अन्याः