सिकता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिकता
सिकते
सिकताः
सम्बोधन
सिकते
सिकते
सिकताः
द्वितीया
सिकताम्
सिकते
सिकताः
तृतीया
सिकतया
सिकताभ्याम्
सिकताभिः
चतुर्थी
सिकतायै
सिकताभ्याम्
सिकताभ्यः
पञ्चमी
सिकतायाः
सिकताभ्याम्
सिकताभ्यः
षष्ठी
सिकतायाः
सिकतयोः
सिकतानाम्
सप्तमी
सिकतायाम्
सिकतयोः
सिकतासु
 
एक
द्वि
बहु
प्रथमा
सिकता
सिकते
सिकताः
सम्बोधन
सिकते
सिकते
सिकताः
द्वितीया
सिकताम्
सिकते
सिकताः
तृतीया
सिकतया
सिकताभ्याम्
सिकताभिः
चतुर्थी
सिकतायै
सिकताभ्याम्
सिकताभ्यः
पञ्चमी
सिकतायाः
सिकताभ्याम्
सिकताभ्यः
षष्ठी
सिकतायाः
सिकतयोः
सिकतानाम्
सप्तमी
सिकतायाम्
सिकतयोः
सिकतासु