साह शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साहः
साहौ
साहाः
सम्बोधन
साह
साहौ
साहाः
द्वितीया
साहम्
साहौ
साहान्
तृतीया
साहेन
साहाभ्याम्
साहैः
चतुर्थी
साहाय
साहाभ्याम्
साहेभ्यः
पञ्चमी
साहात् / साहाद्
साहाभ्याम्
साहेभ्यः
षष्ठी
साहस्य
साहयोः
साहानाम्
सप्तमी
साहे
साहयोः
साहेषु
एक
द्वि
बहु
प्रथमा
साहः
साहौ
साहाः
सम्बोधन
साह
साहौ
साहाः
द्वितीया
साहम्
साहौ
साहान्
तृतीया
साहेन
साहाभ्याम्
साहैः
चतुर्थी
साहाय
साहाभ्याम्
साहेभ्यः
पञ्चमी
साहात् / साहाद्
साहाभ्याम्
साहेभ्यः
षष्ठी
साहस्य
साहयोः
साहानाम्
सप्तमी
साहे
साहयोः
साहेषु
अन्याः