साह्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साह्यः
साह्यौ
साह्याः
सम्बोधन
साह्य
साह्यौ
साह्याः
द्वितीया
साह्यम्
साह्यौ
साह्यान्
तृतीया
साह्येन
साह्याभ्याम्
साह्यैः
चतुर्थी
साह्याय
साह्याभ्याम्
साह्येभ्यः
पञ्चमी
साह्यात् / साह्याद्
साह्याभ्याम्
साह्येभ्यः
षष्ठी
साह्यस्य
साह्ययोः
साह्यानाम्
सप्तमी
साह्ये
साह्ययोः
साह्येषु
एक
द्वि
बहु
प्रथमा
साह्यः
साह्यौ
साह्याः
सम्बोधन
साह्य
साह्यौ
साह्याः
द्वितीया
साह्यम्
साह्यौ
साह्यान्
तृतीया
साह्येन
साह्याभ्याम्
साह्यैः
चतुर्थी
साह्याय
साह्याभ्याम्
साह्येभ्यः
पञ्चमी
साह्यात् / साह्याद्
साह्याभ्याम्
साह्येभ्यः
षष्ठी
साह्यस्य
साह्ययोः
साह्यानाम्
सप्तमी
साह्ये
साह्ययोः
साह्येषु
अन्याः