साहनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साहनीयः
साहनीयौ
साहनीयाः
सम्बोधन
साहनीय
साहनीयौ
साहनीयाः
द्वितीया
साहनीयम्
साहनीयौ
साहनीयान्
तृतीया
साहनीयेन
साहनीयाभ्याम्
साहनीयैः
चतुर्थी
साहनीयाय
साहनीयाभ्याम्
साहनीयेभ्यः
पञ्चमी
साहनीयात् / साहनीयाद्
साहनीयाभ्याम्
साहनीयेभ्यः
षष्ठी
साहनीयस्य
साहनीययोः
साहनीयानाम्
सप्तमी
साहनीये
साहनीययोः
साहनीयेषु
 
एक
द्वि
बहु
प्रथमा
साहनीयः
साहनीयौ
साहनीयाः
सम्बोधन
साहनीय
साहनीयौ
साहनीयाः
द्वितीया
साहनीयम्
साहनीयौ
साहनीयान्
तृतीया
साहनीयेन
साहनीयाभ्याम्
साहनीयैः
चतुर्थी
साहनीयाय
साहनीयाभ्याम्
साहनीयेभ्यः
पञ्चमी
साहनीयात् / साहनीयाद्
साहनीयाभ्याम्
साहनीयेभ्यः
षष्ठी
साहनीयस्य
साहनीययोः
साहनीयानाम्
सप्तमी
साहनीये
साहनीययोः
साहनीयेषु


अन्याः