साहक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साहकः
साहकौ
साहकाः
सम्बोधन
साहक
साहकौ
साहकाः
द्वितीया
साहकम्
साहकौ
साहकान्
तृतीया
साहकेन
साहकाभ्याम्
साहकैः
चतुर्थी
साहकाय
साहकाभ्याम्
साहकेभ्यः
पञ्चमी
साहकात् / साहकाद्
साहकाभ्याम्
साहकेभ्यः
षष्ठी
साहकस्य
साहकयोः
साहकानाम्
सप्तमी
साहके
साहकयोः
साहकेषु
एक
द्वि
बहु
प्रथमा
साहकः
साहकौ
साहकाः
सम्बोधन
साहक
साहकौ
साहकाः
द्वितीया
साहकम्
साहकौ
साहकान्
तृतीया
साहकेन
साहकाभ्याम्
साहकैः
चतुर्थी
साहकाय
साहकाभ्याम्
साहकेभ्यः
पञ्चमी
साहकात् / साहकाद्
साहकाभ्याम्
साहकेभ्यः
षष्ठी
साहकस्य
साहकयोः
साहकानाम्
सप्तमी
साहके
साहकयोः
साहकेषु
अन्याः