सास्र शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सास्रः
सास्रौ
सास्राः
सम्बोधन
सास्र
सास्रौ
सास्राः
द्वितीया
सास्रम्
सास्रौ
सास्रान्
तृतीया
सास्रेण
सास्राभ्याम्
सास्रैः
चतुर्थी
सास्राय
सास्राभ्याम्
सास्रेभ्यः
पञ्चमी
सास्रात् / सास्राद्
सास्राभ्याम्
सास्रेभ्यः
षष्ठी
सास्रस्य
सास्रयोः
सास्राणाम्
सप्तमी
सास्रे
सास्रयोः
सास्रेषु
एक
द्वि
बहु
प्रथमा
सास्रः
सास्रौ
सास्राः
सम्बोधन
सास्र
सास्रौ
सास्राः
द्वितीया
सास्रम्
सास्रौ
सास्रान्
तृतीया
सास्रेण
सास्राभ्याम्
सास्रैः
चतुर्थी
सास्राय
सास्राभ्याम्
सास्रेभ्यः
पञ्चमी
सास्रात् / सास्राद्
सास्राभ्याम्
सास्रेभ्यः
षष्ठी
सास्रस्य
सास्रयोः
सास्राणाम्
सप्तमी
सास्रे
सास्रयोः
सास्रेषु
अन्याः