साश्चर्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साश्चर्यः
साश्चर्यौ
साश्चर्याः
सम्बोधन
साश्चर्य
साश्चर्यौ
साश्चर्याः
द्वितीया
साश्चर्यम्
साश्चर्यौ
साश्चर्यान्
तृतीया
साश्चर्येण
साश्चर्याभ्याम्
साश्चर्यैः
चतुर्थी
साश्चर्याय
साश्चर्याभ्याम्
साश्चर्येभ्यः
पञ्चमी
साश्चर्यात् / साश्चर्याद्
साश्चर्याभ्याम्
साश्चर्येभ्यः
षष्ठी
साश्चर्यस्य
साश्चर्ययोः
साश्चर्याणाम्
सप्तमी
साश्चर्ये
साश्चर्ययोः
साश्चर्येषु
 
एक
द्वि
बहु
प्रथमा
साश्चर्यः
साश्चर्यौ
साश्चर्याः
सम्बोधन
साश्चर्य
साश्चर्यौ
साश्चर्याः
द्वितीया
साश्चर्यम्
साश्चर्यौ
साश्चर्यान्
तृतीया
साश्चर्येण
साश्चर्याभ्याम्
साश्चर्यैः
चतुर्थी
साश्चर्याय
साश्चर्याभ्याम्
साश्चर्येभ्यः
पञ्चमी
साश्चर्यात् / साश्चर्याद्
साश्चर्याभ्याम्
साश्चर्येभ्यः
षष्ठी
साश्चर्यस्य
साश्चर्ययोः
साश्चर्याणाम्
सप्तमी
साश्चर्ये
साश्चर्ययोः
साश्चर्येषु


अन्याः