साव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साव्यः
साव्यौ
साव्याः
सम्बोधन
साव्य
साव्यौ
साव्याः
द्वितीया
साव्यम्
साव्यौ
साव्यान्
तृतीया
साव्येन
साव्याभ्याम्
साव्यैः
चतुर्थी
साव्याय
साव्याभ्याम्
साव्येभ्यः
पञ्चमी
साव्यात् / साव्याद्
साव्याभ्याम्
साव्येभ्यः
षष्ठी
साव्यस्य
साव्ययोः
साव्यानाम्
सप्तमी
साव्ये
साव्ययोः
साव्येषु
एक
द्वि
बहु
प्रथमा
साव्यः
साव्यौ
साव्याः
सम्बोधन
साव्य
साव्यौ
साव्याः
द्वितीया
साव्यम्
साव्यौ
साव्यान्
तृतीया
साव्येन
साव्याभ्याम्
साव्यैः
चतुर्थी
साव्याय
साव्याभ्याम्
साव्येभ्यः
पञ्चमी
साव्यात् / साव्याद्
साव्याभ्याम्
साव्येभ्यः
षष्ठी
साव्यस्य
साव्ययोः
साव्यानाम्
सप्तमी
साव्ये
साव्ययोः
साव्येषु
अन्याः