सावित्रीपुत्रीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सावित्रीपुत्रीयः
सावित्रीपुत्रीयौ
सावित्रीपुत्रीयाः
सम्बोधन
सावित्रीपुत्रीय
सावित्रीपुत्रीयौ
सावित्रीपुत्रीयाः
द्वितीया
सावित्रीपुत्रीयम्
सावित्रीपुत्रीयौ
सावित्रीपुत्रीयान्
तृतीया
सावित्रीपुत्रीयेण
सावित्रीपुत्रीयाभ्याम्
सावित्रीपुत्रीयैः
चतुर्थी
सावित्रीपुत्रीयाय
सावित्रीपुत्रीयाभ्याम्
सावित्रीपुत्रीयेभ्यः
पञ्चमी
सावित्रीपुत्रीयात् / सावित्रीपुत्रीयाद्
सावित्रीपुत्रीयाभ्याम्
सावित्रीपुत्रीयेभ्यः
षष्ठी
सावित्रीपुत्रीयस्य
सावित्रीपुत्रीययोः
सावित्रीपुत्रीयाणाम्
सप्तमी
सावित्रीपुत्रीये
सावित्रीपुत्रीययोः
सावित्रीपुत्रीयेषु
 
एक
द्वि
बहु
प्रथमा
सावित्रीपुत्रीयः
सावित्रीपुत्रीयौ
सावित्रीपुत्रीयाः
सम्बोधन
सावित्रीपुत्रीय
सावित्रीपुत्रीयौ
सावित्रीपुत्रीयाः
द्वितीया
सावित्रीपुत्रीयम्
सावित्रीपुत्रीयौ
सावित्रीपुत्रीयान्
तृतीया
सावित्रीपुत्रीयेण
सावित्रीपुत्रीयाभ्याम्
सावित्रीपुत्रीयैः
चतुर्थी
सावित्रीपुत्रीयाय
सावित्रीपुत्रीयाभ्याम्
सावित्रीपुत्रीयेभ्यः
पञ्चमी
सावित्रीपुत्रीयात् / सावित्रीपुत्रीयाद्
सावित्रीपुत्रीयाभ्याम्
सावित्रीपुत्रीयेभ्यः
षष्ठी
सावित्रीपुत्रीयस्य
सावित्रीपुत्रीययोः
सावित्रीपुत्रीयाणाम्
सप्तमी
सावित्रीपुत्रीये
सावित्रीपुत्रीययोः
सावित्रीपुत्रीयेषु