सावक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सावकः
सावकौ
सावकाः
सम्बोधन
सावक
सावकौ
सावकाः
द्वितीया
सावकम्
सावकौ
सावकान्
तृतीया
सावकेन
सावकाभ्याम्
सावकैः
चतुर्थी
सावकाय
सावकाभ्याम्
सावकेभ्यः
पञ्चमी
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
षष्ठी
सावकस्य
सावकयोः
सावकानाम्
सप्तमी
सावके
सावकयोः
सावकेषु
एक
द्वि
बहु
प्रथमा
सावकः
सावकौ
सावकाः
सम्बोधन
सावक
सावकौ
सावकाः
द्वितीया
सावकम्
सावकौ
सावकान्
तृतीया
सावकेन
सावकाभ्याम्
सावकैः
चतुर्थी
सावकाय
सावकाभ्याम्
सावकेभ्यः
पञ्चमी
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
षष्ठी
सावकस्य
सावकयोः
सावकानाम्
सप्तमी
सावके
सावकयोः
सावकेषु
अन्याः