साल्व शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साल्वः
साल्वौ
साल्वाः
सम्बोधन
साल्व
साल्वौ
साल्वाः
द्वितीया
साल्वम्
साल्वौ
साल्वान्
तृतीया
साल्वेन
साल्वाभ्याम्
साल्वैः
चतुर्थी
साल्वाय
साल्वाभ्याम्
साल्वेभ्यः
पञ्चमी
साल्वात् / साल्वाद्
साल्वाभ्याम्
साल्वेभ्यः
षष्ठी
साल्वस्य
साल्वयोः
साल्वानाम्
सप्तमी
साल्वे
साल्वयोः
साल्वेषु
 
एक
द्वि
बहु
प्रथमा
साल्वः
साल्वौ
साल्वाः
सम्बोधन
साल्व
साल्वौ
साल्वाः
द्वितीया
साल्वम्
साल्वौ
साल्वान्
तृतीया
साल्वेन
साल्वाभ्याम्
साल्वैः
चतुर्थी
साल्वाय
साल्वाभ्याम्
साल्वेभ्यः
पञ्चमी
साल्वात् / साल्वाद्
साल्वाभ्याम्
साल्वेभ्यः
षष्ठी
साल्वस्य
साल्वयोः
साल्वानाम्
सप्तमी
साल्वे
साल्वयोः
साल्वेषु


अन्याः