सार्वसेनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सार्वसेनीयः
सार्वसेनीयौ
सार्वसेनीयाः
सम्बोधन
सार्वसेनीय
सार्वसेनीयौ
सार्वसेनीयाः
द्वितीया
सार्वसेनीयम्
सार्वसेनीयौ
सार्वसेनीयान्
तृतीया
सार्वसेनीयेन
सार्वसेनीयाभ्याम्
सार्वसेनीयैः
चतुर्थी
सार्वसेनीयाय
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
पञ्चमी
सार्वसेनीयात् / सार्वसेनीयाद्
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
षष्ठी
सार्वसेनीयस्य
सार्वसेनीययोः
सार्वसेनीयानाम्
सप्तमी
सार्वसेनीये
सार्वसेनीययोः
सार्वसेनीयेषु
 
एक
द्वि
बहु
प्रथमा
सार्वसेनीयः
सार्वसेनीयौ
सार्वसेनीयाः
सम्बोधन
सार्वसेनीय
सार्वसेनीयौ
सार्वसेनीयाः
द्वितीया
सार्वसेनीयम्
सार्वसेनीयौ
सार्वसेनीयान्
तृतीया
सार्वसेनीयेन
सार्वसेनीयाभ्याम्
सार्वसेनीयैः
चतुर्थी
सार्वसेनीयाय
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
पञ्चमी
सार्वसेनीयात् / सार्वसेनीयाद्
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
षष्ठी
सार्वसेनीयस्य
सार्वसेनीययोः
सार्वसेनीयानाम्
सप्तमी
सार्वसेनीये
सार्वसेनीययोः
सार्वसेनीयेषु