सार्पाकव शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सार्पाकवः
सार्पाकवौ
सार्पाकवाः
सम्बोधन
सार्पाकव
सार्पाकवौ
सार्पाकवाः
द्वितीया
सार्पाकवम्
सार्पाकवौ
सार्पाकवान्
तृतीया
सार्पाकवेण
सार्पाकवाभ्याम्
सार्पाकवैः
चतुर्थी
सार्पाकवाय
सार्पाकवाभ्याम्
सार्पाकवेभ्यः
पञ्चमी
सार्पाकवात् / सार्पाकवाद्
सार्पाकवाभ्याम्
सार्पाकवेभ्यः
षष्ठी
सार्पाकवस्य
सार्पाकवयोः
सार्पाकवाणाम्
सप्तमी
सार्पाकवे
सार्पाकवयोः
सार्पाकवेषु
 
एक
द्वि
बहु
प्रथमा
सार्पाकवः
सार्पाकवौ
सार्पाकवाः
सम्बोधन
सार्पाकव
सार्पाकवौ
सार्पाकवाः
द्वितीया
सार्पाकवम्
सार्पाकवौ
सार्पाकवान्
तृतीया
सार्पाकवेण
सार्पाकवाभ्याम्
सार्पाकवैः
चतुर्थी
सार्पाकवाय
सार्पाकवाभ्याम्
सार्पाकवेभ्यः
पञ्चमी
सार्पाकवात् / सार्पाकवाद्
सार्पाकवाभ्याम्
सार्पाकवेभ्यः
षष्ठी
सार्पाकवस्य
सार्पाकवयोः
सार्पाकवाणाम्
सप्तमी
सार्पाकवे
सार्पाकवयोः
सार्पाकवेषु