सार्थक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सार्थकः
सार्थकौ
सार्थकाः
सम्बोधन
सार्थक
सार्थकौ
सार्थकाः
द्वितीया
सार्थकम्
सार्थकौ
सार्थकान्
तृतीया
सार्थकेन
सार्थकाभ्याम्
सार्थकैः
चतुर्थी
सार्थकाय
सार्थकाभ्याम्
सार्थकेभ्यः
पञ्चमी
सार्थकात् / सार्थकाद्
सार्थकाभ्याम्
सार्थकेभ्यः
षष्ठी
सार्थकस्य
सार्थकयोः
सार्थकानाम्
सप्तमी
सार्थके
सार्थकयोः
सार्थकेषु
 
एक
द्वि
बहु
प्रथमा
सार्थकः
सार्थकौ
सार्थकाः
सम्बोधन
सार्थक
सार्थकौ
सार्थकाः
द्वितीया
सार्थकम्
सार्थकौ
सार्थकान्
तृतीया
सार्थकेन
सार्थकाभ्याम्
सार्थकैः
चतुर्थी
सार्थकाय
सार्थकाभ्याम्
सार्थकेभ्यः
पञ्चमी
सार्थकात् / सार्थकाद्
सार्थकाभ्याम्
सार्थकेभ्यः
षष्ठी
सार्थकस्य
सार्थकयोः
सार्थकानाम्
सप्तमी
सार्थके
सार्थकयोः
सार्थकेषु


अन्याः