सारित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सारितः
सारितौ
सारिताः
सम्बोधन
सारित
सारितौ
सारिताः
द्वितीया
सारितम्
सारितौ
सारितान्
तृतीया
सारितेन
सारिताभ्याम्
सारितैः
चतुर्थी
सारिताय
सारिताभ्याम्
सारितेभ्यः
पञ्चमी
सारितात् / सारिताद्
सारिताभ्याम्
सारितेभ्यः
षष्ठी
सारितस्य
सारितयोः
सारितानाम्
सप्तमी
सारिते
सारितयोः
सारितेषु
 
एक
द्वि
बहु
प्रथमा
सारितः
सारितौ
सारिताः
सम्बोधन
सारित
सारितौ
सारिताः
द्वितीया
सारितम्
सारितौ
सारितान्
तृतीया
सारितेन
सारिताभ्याम्
सारितैः
चतुर्थी
सारिताय
सारिताभ्याम्
सारितेभ्यः
पञ्चमी
सारितात् / सारिताद्
सारिताभ्याम्
सारितेभ्यः
षष्ठी
सारितस्य
सारितयोः
सारितानाम्
सप्तमी
सारिते
सारितयोः
सारितेषु


अन्याः