सारस्वत शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सारस्वतः
सारस्वतौ
सारस्वताः
सम्बोधन
सारस्वत
सारस्वतौ
सारस्वताः
द्वितीया
सारस्वतम्
सारस्वतौ
सारस्वतान्
तृतीया
सारस्वतेन
सारस्वताभ्याम्
सारस्वतैः
चतुर्थी
सारस्वताय
सारस्वताभ्याम्
सारस्वतेभ्यः
पञ्चमी
सारस्वतात् / सारस्वताद्
सारस्वताभ्याम्
सारस्वतेभ्यः
षष्ठी
सारस्वतस्य
सारस्वतयोः
सारस्वतानाम्
सप्तमी
सारस्वते
सारस्वतयोः
सारस्वतेषु
एक
द्वि
बहु
प्रथमा
सारस्वतः
सारस्वतौ
सारस्वताः
सम्बोधन
सारस्वत
सारस्वतौ
सारस्वताः
द्वितीया
सारस्वतम्
सारस्वतौ
सारस्वतान्
तृतीया
सारस्वतेन
सारस्वताभ्याम्
सारस्वतैः
चतुर्थी
सारस्वताय
सारस्वताभ्याम्
सारस्वतेभ्यः
पञ्चमी
सारस्वतात् / सारस्वताद्
सारस्वताभ्याम्
सारस्वतेभ्यः
षष्ठी
सारस्वतस्य
सारस्वतयोः
सारस्वतानाम्
सप्तमी
सारस्वते
सारस्वतयोः
सारस्वतेषु