सारयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सारयितव्यः
सारयितव्यौ
सारयितव्याः
सम्बोधन
सारयितव्य
सारयितव्यौ
सारयितव्याः
द्वितीया
सारयितव्यम्
सारयितव्यौ
सारयितव्यान्
तृतीया
सारयितव्येन
सारयितव्याभ्याम्
सारयितव्यैः
चतुर्थी
सारयितव्याय
सारयितव्याभ्याम्
सारयितव्येभ्यः
पञ्चमी
सारयितव्यात् / सारयितव्याद्
सारयितव्याभ्याम्
सारयितव्येभ्यः
षष्ठी
सारयितव्यस्य
सारयितव्ययोः
सारयितव्यानाम्
सप्तमी
सारयितव्ये
सारयितव्ययोः
सारयितव्येषु
एक
द्वि
बहु
प्रथमा
सारयितव्यः
सारयितव्यौ
सारयितव्याः
सम्बोधन
सारयितव्य
सारयितव्यौ
सारयितव्याः
द्वितीया
सारयितव्यम्
सारयितव्यौ
सारयितव्यान्
तृतीया
सारयितव्येन
सारयितव्याभ्याम्
सारयितव्यैः
चतुर्थी
सारयितव्याय
सारयितव्याभ्याम्
सारयितव्येभ्यः
पञ्चमी
सारयितव्यात् / सारयितव्याद्
सारयितव्याभ्याम्
सारयितव्येभ्यः
षष्ठी
सारयितव्यस्य
सारयितव्ययोः
सारयितव्यानाम्
सप्तमी
सारयितव्ये
सारयितव्ययोः
सारयितव्येषु
अन्याः