सायाह्न शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सायाह्नः
सायाह्नौ
सायाह्नाः
सम्बोधन
सायाह्न
सायाह्नौ
सायाह्नाः
द्वितीया
सायाह्नम्
सायाह्नौ
सायाह्नान्
तृतीया
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
चतुर्थी
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
पञ्चमी
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
षष्ठी
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
सप्तमी
सायाह्ने
सायाह्नयोः
सायाह्नेषु
 
एक
द्वि
बहु
प्रथमा
सायाह्नः
सायाह्नौ
सायाह्नाः
सम्बोधन
सायाह्न
सायाह्नौ
सायाह्नाः
द्वितीया
सायाह्नम्
सायाह्नौ
सायाह्नान्
तृतीया
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
चतुर्थी
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
पञ्चमी
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
षष्ठी
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
सप्तमी
सायाह्ने
सायाह्नयोः
सायाह्नेषु