सायङ्काल शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सायङ्कालः
सायङ्कालौ
सायङ्कालाः
सम्बोधन
सायङ्काल
सायङ्कालौ
सायङ्कालाः
द्वितीया
सायङ्कालम्
सायङ्कालौ
सायङ्कालान्
तृतीया
सायङ्कालेन
सायङ्कालाभ्याम्
सायङ्कालैः
चतुर्थी
सायङ्कालाय
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
पञ्चमी
सायङ्कालात् / सायङ्कालाद्
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
षष्ठी
सायङ्कालस्य
सायङ्कालयोः
सायङ्कालानाम्
सप्तमी
सायङ्काले
सायङ्कालयोः
सायङ्कालेषु
एक
द्वि
बहु
प्रथमा
सायङ्कालः
सायङ्कालौ
सायङ्कालाः
सम्बोधन
सायङ्काल
सायङ्कालौ
सायङ्कालाः
द्वितीया
सायङ्कालम्
सायङ्कालौ
सायङ्कालान्
तृतीया
सायङ्कालेन
सायङ्कालाभ्याम्
सायङ्कालैः
चतुर्थी
सायङ्कालाय
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
पञ्चमी
सायङ्कालात् / सायङ्कालाद्
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
षष्ठी
सायङ्कालस्य
सायङ्कालयोः
सायङ्कालानाम्
सप्तमी
सायङ्काले
सायङ्कालयोः
सायङ्कालेषु