साम्बयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साम्बयितव्यः
साम्बयितव्यौ
साम्बयितव्याः
सम्बोधन
साम्बयितव्य
साम्बयितव्यौ
साम्बयितव्याः
द्वितीया
साम्बयितव्यम्
साम्बयितव्यौ
साम्बयितव्यान्
तृतीया
साम्बयितव्येन
साम्बयितव्याभ्याम्
साम्बयितव्यैः
चतुर्थी
साम्बयितव्याय
साम्बयितव्याभ्याम्
साम्बयितव्येभ्यः
पञ्चमी
साम्बयितव्यात् / साम्बयितव्याद्
साम्बयितव्याभ्याम्
साम्बयितव्येभ्यः
षष्ठी
साम्बयितव्यस्य
साम्बयितव्ययोः
साम्बयितव्यानाम्
सप्तमी
साम्बयितव्ये
साम्बयितव्ययोः
साम्बयितव्येषु
एक
द्वि
बहु
प्रथमा
साम्बयितव्यः
साम्बयितव्यौ
साम्बयितव्याः
सम्बोधन
साम्बयितव्य
साम्बयितव्यौ
साम्बयितव्याः
द्वितीया
साम्बयितव्यम्
साम्बयितव्यौ
साम्बयितव्यान्
तृतीया
साम्बयितव्येन
साम्बयितव्याभ्याम्
साम्बयितव्यैः
चतुर्थी
साम्बयितव्याय
साम्बयितव्याभ्याम्
साम्बयितव्येभ्यः
पञ्चमी
साम्बयितव्यात् / साम्बयितव्याद्
साम्बयितव्याभ्याम्
साम्बयितव्येभ्यः
षष्ठी
साम्बयितव्यस्य
साम्बयितव्ययोः
साम्बयितव्यानाम्
सप्तमी
साम्बयितव्ये
साम्बयितव्ययोः
साम्बयितव्येषु
अन्याः