साम्प्रदानिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साम्प्रदानिकः
साम्प्रदानिकौ
साम्प्रदानिकाः
सम्बोधन
साम्प्रदानिक
साम्प्रदानिकौ
साम्प्रदानिकाः
द्वितीया
साम्प्रदानिकम्
साम्प्रदानिकौ
साम्प्रदानिकान्
तृतीया
साम्प्रदानिकेन
साम्प्रदानिकाभ्याम्
साम्प्रदानिकैः
चतुर्थी
साम्प्रदानिकाय
साम्प्रदानिकाभ्याम्
साम्प्रदानिकेभ्यः
पञ्चमी
साम्प्रदानिकात् / साम्प्रदानिकाद्
साम्प्रदानिकाभ्याम्
साम्प्रदानिकेभ्यः
षष्ठी
साम्प्रदानिकस्य
साम्प्रदानिकयोः
साम्प्रदानिकानाम्
सप्तमी
साम्प्रदानिके
साम्प्रदानिकयोः
साम्प्रदानिकेषु
एक
द्वि
बहु
प्रथमा
साम्प्रदानिकः
साम्प्रदानिकौ
साम्प्रदानिकाः
सम्बोधन
साम्प्रदानिक
साम्प्रदानिकौ
साम्प्रदानिकाः
द्वितीया
साम्प्रदानिकम्
साम्प्रदानिकौ
साम्प्रदानिकान्
तृतीया
साम्प्रदानिकेन
साम्प्रदानिकाभ्याम्
साम्प्रदानिकैः
चतुर्थी
साम्प्रदानिकाय
साम्प्रदानिकाभ्याम्
साम्प्रदानिकेभ्यः
पञ्चमी
साम्प्रदानिकात् / साम्प्रदानिकाद्
साम्प्रदानिकाभ्याम्
साम्प्रदानिकेभ्यः
षष्ठी
साम्प्रदानिकस्य
साम्प्रदानिकयोः
साम्प्रदानिकानाम्
सप्तमी
साम्प्रदानिके
साम्प्रदानिकयोः
साम्प्रदानिकेषु
अन्याः