साम्प्रत शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साम्प्रतः
साम्प्रतौ
साम्प्रताः
सम्बोधन
साम्प्रत
साम्प्रतौ
साम्प्रताः
द्वितीया
साम्प्रतम्
साम्प्रतौ
साम्प्रतान्
तृतीया
साम्प्रतेन
साम्प्रताभ्याम्
साम्प्रतैः
चतुर्थी
साम्प्रताय
साम्प्रताभ्याम्
साम्प्रतेभ्यः
पञ्चमी
साम्प्रतात् / साम्प्रताद्
साम्प्रताभ्याम्
साम्प्रतेभ्यः
षष्ठी
साम्प्रतस्य
साम्प्रतयोः
साम्प्रतानाम्
सप्तमी
साम्प्रते
साम्प्रतयोः
साम्प्रतेषु
 
एक
द्वि
बहु
प्रथमा
साम्प्रतः
साम्प्रतौ
साम्प्रताः
सम्बोधन
साम्प्रत
साम्प्रतौ
साम्प्रताः
द्वितीया
साम्प्रतम्
साम्प्रतौ
साम्प्रतान्
तृतीया
साम्प्रतेन
साम्प्रताभ्याम्
साम्प्रतैः
चतुर्थी
साम्प्रताय
साम्प्रताभ्याम्
साम्प्रतेभ्यः
पञ्चमी
साम्प्रतात् / साम्प्रताद्
साम्प्रताभ्याम्
साम्प्रतेभ्यः
षष्ठी
साम्प्रतस्य
साम्प्रतयोः
साम्प्रतानाम्
सप्तमी
साम्प्रते
साम्प्रतयोः
साम्प्रतेषु


अन्याः