सामुत्कर्षिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामुत्कर्षिकः
सामुत्कर्षिकौ
सामुत्कर्षिकाः
सम्बोधन
सामुत्कर्षिक
सामुत्कर्षिकौ
सामुत्कर्षिकाः
द्वितीया
सामुत्कर्षिकम्
सामुत्कर्षिकौ
सामुत्कर्षिकान्
तृतीया
सामुत्कर्षिकेण
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकैः
चतुर्थी
सामुत्कर्षिकाय
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकेभ्यः
पञ्चमी
सामुत्कर्षिकात् / सामुत्कर्षिकाद्
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकेभ्यः
षष्ठी
सामुत्कर्षिकस्य
सामुत्कर्षिकयोः
सामुत्कर्षिकाणाम्
सप्तमी
सामुत्कर्षिके
सामुत्कर्षिकयोः
सामुत्कर्षिकेषु
एक
द्वि
बहु
प्रथमा
सामुत्कर्षिकः
सामुत्कर्षिकौ
सामुत्कर्षिकाः
सम्बोधन
सामुत्कर्षिक
सामुत्कर्षिकौ
सामुत्कर्षिकाः
द्वितीया
सामुत्कर्षिकम्
सामुत्कर्षिकौ
सामुत्कर्षिकान्
तृतीया
सामुत्कर्षिकेण
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकैः
चतुर्थी
सामुत्कर्षिकाय
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकेभ्यः
पञ्चमी
सामुत्कर्षिकात् / सामुत्कर्षिकाद्
सामुत्कर्षिकाभ्याम्
सामुत्कर्षिकेभ्यः
षष्ठी
सामुत्कर्षिकस्य
सामुत्कर्षिकयोः
सामुत्कर्षिकाणाम्
सप्तमी
सामुत्कर्षिके
सामुत्कर्षिकयोः
सामुत्कर्षिकेषु
अन्याः