सामीर्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामीर्यः
सामीर्यौ
सामीर्याः
सम्बोधन
सामीर्य
सामीर्यौ
सामीर्याः
द्वितीया
सामीर्यम्
सामीर्यौ
सामीर्यान्
तृतीया
सामीर्येण
सामीर्याभ्याम्
सामीर्यैः
चतुर्थी
सामीर्याय
सामीर्याभ्याम्
सामीर्येभ्यः
पञ्चमी
सामीर्यात् / सामीर्याद्
सामीर्याभ्याम्
सामीर्येभ्यः
षष्ठी
सामीर्यस्य
सामीर्ययोः
सामीर्याणाम्
सप्तमी
सामीर्ये
सामीर्ययोः
सामीर्येषु
 
एक
द्वि
बहु
प्रथमा
सामीर्यः
सामीर्यौ
सामीर्याः
सम्बोधन
सामीर्य
सामीर्यौ
सामीर्याः
द्वितीया
सामीर्यम्
सामीर्यौ
सामीर्यान्
तृतीया
सामीर्येण
सामीर्याभ्याम्
सामीर्यैः
चतुर्थी
सामीर्याय
सामीर्याभ्याम्
सामीर्येभ्यः
पञ्चमी
सामीर्यात् / सामीर्याद्
सामीर्याभ्याम्
सामीर्येभ्यः
षष्ठी
सामीर्यस्य
सामीर्ययोः
सामीर्याणाम्
सप्तमी
सामीर्ये
सामीर्ययोः
सामीर्येषु