सामित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामितः
सामितौ
सामिताः
सम्बोधन
सामित
सामितौ
सामिताः
द्वितीया
सामितम्
सामितौ
सामितान्
तृतीया
सामितेन
सामिताभ्याम्
सामितैः
चतुर्थी
सामिताय
सामिताभ्याम्
सामितेभ्यः
पञ्चमी
सामितात् / सामिताद्
सामिताभ्याम्
सामितेभ्यः
षष्ठी
सामितस्य
सामितयोः
सामितानाम्
सप्तमी
सामिते
सामितयोः
सामितेषु
 
एक
द्वि
बहु
प्रथमा
सामितः
सामितौ
सामिताः
सम्बोधन
सामित
सामितौ
सामिताः
द्वितीया
सामितम्
सामितौ
सामितान्
तृतीया
सामितेन
सामिताभ्याम्
सामितैः
चतुर्थी
सामिताय
सामिताभ्याम्
सामितेभ्यः
पञ्चमी
सामितात् / सामिताद्
सामिताभ्याम्
सामितेभ्यः
षष्ठी
सामितस्य
सामितयोः
सामितानाम्
सप्तमी
सामिते
सामितयोः
सामितेषु


अन्याः