सामान्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामान्यः
सामान्यौ
सामान्याः
सम्बोधन
सामान्य
सामान्यौ
सामान्याः
द्वितीया
सामान्यम्
सामान्यौ
सामान्यान्
तृतीया
सामान्येन
सामान्याभ्याम्
सामान्यैः
चतुर्थी
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
पञ्चमी
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
षष्ठी
सामान्यस्य
सामान्ययोः
सामान्यानाम्
सप्तमी
सामान्ये
सामान्ययोः
सामान्येषु
एक
द्वि
बहु
प्रथमा
सामान्यः
सामान्यौ
सामान्याः
सम्बोधन
सामान्य
सामान्यौ
सामान्याः
द्वितीया
सामान्यम्
सामान्यौ
सामान्यान्
तृतीया
सामान्येन
सामान्याभ्याम्
सामान्यैः
चतुर्थी
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
पञ्चमी
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
षष्ठी
सामान्यस्य
सामान्ययोः
सामान्यानाम्
सप्तमी
सामान्ये
सामान्ययोः
सामान्येषु
अन्याः